SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 274 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः चाणूरमुष्टिककुवलयापीडबककंसादिरूपत्वं रोहिणीसत्यभामादीनां दयाधरादिरूपत्वमित्यादिकं निरूप्यते । तथोत्तरभागे संकर्षणप्रद्युम्नांनिरुद्धादीनां भगवतः प्रादुर्भूतानां जगत्स्रष्टत्वशास्त्रादिप्रदातृत्वादिकं च प्रपञ्चयते ॥ वक्तव्यविशेषः___संकर्षणप्रद्युम्नानिरुद्धानां शेषात्मकात्परमात्मनः प्रादुर्भावजगत्सृ. ट्यादिकं तेषामेव मुमुक्षूपास्यत्वमित्याद्यर्थस्य प्रतिपादको भागोऽत्र कोशे परिदृश्यमानः अथर्वशाखीयतया मुद्रितायामस्यामुपनिषदि न दृश्यते । कोशेऽमिनियमुपनिषत्समग्रा च दृश्यते ॥ No. 247 (1958/3). केनोपनिषत् . Kenopanisat. Substance-Palm-leaf. Age of Ms.-Old. Size-18 x 14 inches. Condition of Ms.-Good. Character-Nagari. Folios-3-4. Correct or incorrect-Correct. Lines on a page-10. Complete or incomplete Letters in a line-90. ___Complete. उपक्रमः हरिः ओम् ॥ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां वाचमिमां वदन्ति चक्षुश्श्रोत्रं क उ देवो युनक्ति ॥ श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचः स उ प्राणस्य प्राणः । चक्षुषश्चक्षुरतिमुच्य धीराः पेत्यास्माल्लोकादमृता भवन्ति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy