SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARI, MYSORE 273 No. 246 (2367/3). कृष्णोपनिषत् . Krisnopnisat. Substance-Palm-leaf. | Age of Ms.-0id. Size-9xl} inches. Condition of Ms.- WormCharacter-Grantha. __eaten. Folios-2-4. Correct or incorrect-Correct. Lines on a page-11. Complete or incompleteLetters in a line-32. ___Complete. उपक्रमः भद्रं कर्णेभिः शृणुयाम देवाः-शान्तिश्शान्तिश्शान्तिः ॥ ओं। श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रं दृष्टा सर्वाङ्गसु. न्दरं मुनयो वनवासिन्यो(नो) विस्मिता बभूवुः । तं होचुः नोवद्यमवतारान्वै गण्यन्ते । आलिङ्गामो भवन्तमिति । भवान्तरे कृष्णावतारे यूयं गोपिका भूत्वा मामालिङ्गथ । अन्ये या? अवतारास्ते हि गोपा नु स्त्रीश्च नो कुरु ॥ उपसंहारः-- तदेतद्दिवा अधीयमानो(यानो) रात्रिकृतं पापं नाशयति । नक्तमधीयानो दिवसकृतं पापं नाशयति । तदेतद्वेदान्तरहस्यम् । तदेतदुपनिषदां रहस्यम् । एतदधीयानः सर्वक्रतुफलं लभते । शान्तिमेति । मनश्शुद्धिमेति । सत्तीर्थफलं लभते । य एवं वेद, देहबन्धाद्विमुच्यत इत्युपनिषत् ॥ । कृष्णोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः अत्र पूर्वभागे रामचन्द्रमालिलिङ्गिषणां मुन्यादीनां कृष्णात्मके तदवतारान्तरे गोप्यीदरूपणावभावः, तथा द्वषमत्स्रदर्पगर्वकल्यादीनां D.C.M. ___18 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy