SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 27 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेद:. Age of Ms.-Modern. Condition of Ms.-Good. Correct or incorrect-Correct. Complete or incomplete Complete. | उपक्रमः आप्यायन्त्विति शान्तिः॥ ब्रह्मचर्याश्रमे क्षीण गुरुशुश्रूषणे रतः । वेदानधीत्यानुज्ञात उच्यते गुरुणाऽऽश्रमी ॥ दारानाहृत्य सदृशानग्निमाधाय शक्तितः । ब्राह्मीमिष्टिं यजेत्तासामहोरात्रेण निर्वपेत् ॥ संविभज्य सुतानर्थे ग्राम्यकामान् विसृज्य च । संचरन् वनमार्गेण शुचौ दशे परिभ्रमन् । वायुभक्षोऽम्बुभक्षो वा विहितैः कन्दमूलकैः । स्वशरीरे समाप्याथ पृथिव्यां नाश्रु पातयेत् ॥ उपसंहारः सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः । केवलाखण्डबोधोऽहं स्वानन्दोऽहं निरन्तरः ॥ स्वमेव सर्वतः पश्यन् मन्यमानस्स्वमद्वयम् । स्वानन्दमनुभुआनो निर्विकल्पो भवाम्यहम् ॥ गच्छंस्तिष्ठन्नुपविशन् शयानो वाऽन्यथाऽपि वा । यथेच्छया वसेद्विद्वानात्मारामस्सदा मुनिः ॥ ___॥ इत्युपनिषत् ॥ कुण्डिकोपनिषत् समाप्ता ||. प्रतिपाद्यविषयः संग्रहेण ब्रह्मचर्याद्याश्रमधर्मानिरूप्य सन्यासिनो धर्मानभिधाय तस्यावश्यकं ब्रह्मज्ञानं सप्रकारं निरूप्यते ॥ वक्तव्यविशेषः___ अस्मिन् कोशे इयमुपनिषत् समग्रा दृश्यते । सामवेदीयेति मुद्रिता च ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy