SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE एतैस्सर्वैश्रक्रदव्यैरुपास्या या महेश्वरी । ललिताम्बा महाराज्ञी शक्तिचक्रैकनायिका || तस्याश्चक्रं चक्रदेव्यो मुद्रा चक्रेश्वरीगणाः । श्रीचक्रमखिलं विद्या कादिर्हादिश्व शङ्कर | उपासनोपकरणमादिपञ्चकमीश्वर । किं वेदमूलमथवा भवदागममूलकम् ॥ उपसंहारः अथ अथर्वेयमन्या च विद्या च इति त्रिपुरोपनिषदि त्रिपुरोपनि पत्रीणि — यस्य तो पश्चिमं जन्म यदि वा शङ्करस्स्वयम् । तेनैव लभ्यते विद्या श्रीमत्पञ्चदशाक्षरी || अतिगुह्यतमा प्रोक्ता न देया यस्य कस्य चित् । दातव्या च सदा तस्मै भक्तिश्रद्धानुकारिणे ॥ य एवं वेदेत्युपनिषत् ॥ ॥ इत्यानन्दनान्युपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः अस्यामुपनिषदि महाविद्यायाः वेदमूलकत्वप्रतिपादनपूर्वकं पञ्चदशाक्षरस्य तन्मन्त्रस्य माहात्म्यं च प्रतिपाद्यते ॥ वक्तव्यविशेषः अस्मिन् कोशे इयमुपनिषत् समग्रा दृश्यते । मुद्रिता त्रिपुरोपनिषदेवात्र कोशे आद्यन्तयोः कतिचिच्छलोकमात्रघटनेन आनन्दापनिषनाम्ना लिखिता दृश्यते ॥ No. 218 (C1533/2). आरुणिकोपनिषत् . Arunikopanisat. Substance-Paper . Size - 12 x 52 inches. Shree Sudharmaswami Gyanbhandar-Umara, Surat 245 Character--Āndlra. Folios-9. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy