SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 248 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः Lines on a page--14, Letters in a line-38. Age of Ms.-Ancient, Condition of Ms.-Good. Correct or incorrect-Correct. Complete or incomplete____Complete. उपक्रमः-- ओं आप्यायन्त्विति शान्तिः ॥ आरुणेयः प्राजापत्यः प्रजापतेलों के जगाम । तं स गत्वोवाच । भगवन् केन कर्माण्यशेषतो विसृजानीति । त होवाच प्रजापतिः । तव पुत्रान् भ्रातृन् बन्ध्वादीन् शिखां यज्ञोपवीतं यागसूत्रं स्वाध्यायं च भूलोकभुवौकसुवर्लोकमहर्लोकजनालोकतपोलोकसत्यलोक च अतलवितलसुतलरसातलतलातलमहातलपा. तालब्रह्माण्डं च विसृजेत् । कौपीनं दण्डमाच्छादनं परिग्रहत् । शेषं विसृजेत् शेषं विसृजेत् ॥ उपसंहारः पालाशं बैल्वमौदुम्बरं दण्डमजिन मेखलां यज्ञोपवीतं च त्यक्ताशूरो य एवं वेद । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवा सस्समिन्धते । विष्णोर्यत्परमं पदम् ॥ इत्येतन्निर्वाणानुशासनं वेदानुशासनामिति ॥ ॥ओं तत्सदिति याजुषभेदे आरुणिकोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः आरुणिप्रजापतिप्रश्नोत्तररूपायामस्यामुपनिषदि सर्वसङ्गपरित्यागपूर्वकसंन्यासाश्रमग्रहणप्रकारमुपवर्ण्य संन्यासिनां धर्माश्चाभिधायान्तेतेषां वैष्णवस्थानरूपपरमपदावाप्तिराम्नातेति प्रतिपाद्यते ॥ वक्तव्यविशेषः गूढारुणिकोपनिषदिति नाम्ना मुद्रितयमुपनिषत् कोशेऽस्मिन् समग्रा च दृश्यते । अन्ते चास्या उपनिषद आरण्यकोपनिषदिति नाम लिखितं दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy