SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 244 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः उपक्रमः हरिः ओं ॥ प्रत्यागानन्दं ब्रह्म पुरुष प्रणवस्वरूपम् , अकार उकारो मकारश्चेति त्रयम(त्रय)क्षरं प्रणवं तदेतदोमिति । यमुक्ता मुच्यते योगी जन्मससारवन्धनात् । ओं नमोनारायणाय शङ्खचक्रगदाधराय तस्मादों नमो नारायणेति मन्त्रोपासको वैकुण्ठं भुवनं श्रीमद्भगवल्लोकं गमिष्यति॥ उपसंहारः-- ___ यत्र ज्योतिरजस्रं यस्मिन् लोके स्वहितं तस्मिन्नेव हि पवमानामृते लोके क्षिते अमृते लोके अक्षिते अमृतत्वं च गच्छत्यमृतत्वं च गच्छत्यो नमः । आत्मप्रबोधोपनिषदं मुहूर्तमुपासित्वा न च पुनरावतेते न च पुनरावर्तते ॥ ॥ इत्यात्मप्रबोधोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः-- अत्र प्रणवस्वरूपं प्रशस्य तत्सहिताष्टाक्षरेण महामन्त्रेण ब्रह्मानुध्यानं कुर्वत उत्तमलोकाद्यवाप्तया परमानन्दानुभवप्रकारोऽभिधीयते ॥ वक्तव्यविशेषः ऋक्शाखीयतया मुद्रितायामस्यामुपनिषदि परिदृश्यमान आत्माद्वैतजीवन्मुक्ततादिप्रतिपादकस्त्रिंशत्कारिकारूपो ग्रन्थमागः कोशेऽस्मिन्न दृश्यते ॥ No. 217 (115/3). आनन्दोपनिषत् . Anandopanisat. Substance-Palm-leaf. Age of Ms. - Ancient. Size--16 x 14 inches. Condition of Ms.-Good. Character, Andhra. Folios-24-25. Correct or incorrect-Correct. Lines on a page-7. Complete or incompleteLetters in a line-58. __Complete. उपक्रमः-- हारेः ओम् ॥ पार्वत्युवाच-देवदेव दयासिन्धो महादेव महोदय । अन्यन्तराणि? चक्राणि न तथैव श्रुतानि मे ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy