SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARY, MYSORE 243 निमूले पैतृकं तीर्थम् । अङ्गुष्ठमूले ब्रह्मतीर्थम् । मध्ये अग्नितीर्थम् । न हसन् न वुडुदैन च लोकैः ? ॥ गोकर्णाकृतिवत्कृत्वा माषमग्नं जलं पिवेत् । न न्यूनमधिकं पीत्वा सुरापानसमं भवेत् ॥ संहताङ्गलिना तोयं गृहीत्वा पाणिना द्विजः ॥ मुक्ता(क्ता ङ्गुष्ठकनिष्ठे तु सिद्धस्याचमनं स्मृतम् ॥ तेन त्रिराचामेत् ॥ उपसंहारः प्रथमं यत्पिवेत् , ऋग्वेदः प्रीणाति । द्वितीयं यत् पिवेत् , यजुर्वेदः प्रणिाति । तृतीयं यत् पिवेत् , सामवेदःप्रीणाति।लोमाधरोष्ठ आथर्वणवेदः प्रीणाति । यश्च(चक्षुषी चन्द्रादित्याः । यन्नासिकास्तेन प्राणाः । यच्छोत्रं तेन दिशः । यन्नाभि तेन पृथिवीम् । यद्दशस्तेन विष्णुः । यद्धस्तं तेन रुद्रः । [यत्] मूनि तेन कुबेरः । सर्वदेवतास्तेन प्रीणाति । य एवं वेद ॥ आचमनीयोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः फलशंसनपूर्वकमावमनविधिरत्र प्रतिपाद्यते ॥ वक्तव्यविशेषः अमुद्रितेयमुपनिषत् । सर्वत्रोपनिषदादौ दृश्यमानः तत्तच्छान्तिमन्त्रपाठोऽत्र न दृश्यते ॥ No. 216 (1973/22). आत्मप्रबोधोपनिषत. Atmaprabodhopanişat. Substance-Palm-leaf. Letters in a line-68. Size-15x1 inches. Age of Ms.-Old. . Condition of Ms.--Good. Character--Nagari. Correct or incorrect-Correct. Folios-227-228. Complete or incompleteLines on a page-4. ___Complete. 16* D.C.M. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy