SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ उपनिषत् GOVERNMENT ORIENTAL LIBRART, ITSORE 237 Lines on a page-15. Letters in a line-22. Age of Is.-Old. Condition of Ms.—Good. Correct or incorrect-Not so very incorrect. Complete or incomplete Complete. उपक्रमः-- ____ओं भद्रं कर्णेभिः-दधातु ॥ शान्तिः ॥ ओं बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूनानां ब्रह्मसदनमविमुक्तं वै कुरुक्षेत्र देवानां देवयजनं सर्वेषां भूनानां ब्रह्मसदनं तस्माद्यत्र क्वचन गच्छति तदेव मन्यतेतीदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ॥ उपसंहारः तथा जातरूपधरो निर्द्वन्द्वो निष्परिग्रहस्तत्वब्रह्ममार्गे सम्यक् सम्पन्नः शुद्धमानसः प्राणसंधारणार्थ यथोक्तकाले विमुक्तो भैक्षमाच' रन्नुदरमात्रेण लाभालाभौ समो भूत्वा शून्यागारदेवगृहणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रादि [नदी] पुलिनगिरिकुहरकन्दरकोटरनिर्भ (झ)रस्थाण्डलेवा षु )निकेतवास्यप्रयत्ना निर्ममः शुक्लध्यानपरायणोऽ. ध्यात्मनिष्ठश्शुभाशुभकर्मनिमूलनपरो यः संन्यासेन देहत्यागं करोति स परमहंसो नामेति ॥ भद्रं कर्णेभिरिति शान्तिः ॥ ॥ इति जाबालोपनिषत् । इत्यविमुक्त जावालस्समाप्तः ॥ प्रतिपाद्यविषयः अत्र म्रियमाणस्य रुद्रकृतरामतारकोपदेशान्माक्षावाप्तिनिदानस्थातनयाऽविमुक्ताख्यं कुरुक्षेत्र प्रशस्य शरीर एव भ्रव्रागसन्धिभागस्य अविमुक्तक्षेत्रतामुपवर्ण्य तत्र विन्यस्तदृष्टिना ब्रह्मानुसंधानं तत्प्रतिवन्धकदूरी करणाय संन्यसनप्रकारं च प्रकाश्य संवर्तकारुणिश्वेतकेतुभुनिदाघजडभरतदत्तात्रेयरैवतकादीन् परमहंसान प्रस्तुत्य तल्लक्षणं च निरूपित दृश्यत ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy