SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 238 DESCRIPTIVE CATALOGUE OF SANSKRIT ISS. वेदः वक्तव्यविशेषः__ इयमुपनिषजाबालनामा शुक्लयजुर्वेदीयतया मुद्रिता दृश्यते । कोशेऽस्मिस्तु भद्रं कर्णेभिरिति शान्तिमन्त्रपाठदर्शनादाधर्वणिकाति ज्ञायते। 210 कोशपरामर्शादस्या लघुजाबालोपनिषदितिच व्यपदेशो ज्ञायते ॥ No. 210 (3621/3). अविमुक्तजाबालोपनिषत् . Avimuktajābālõpanişat. Substance-Palm-leaf. Age of Ms.-Old. Size-93x1 inches. Condition of Ms.-Good. Character-Grantha. Folios-2-4. Correct or incorrect—Correct. Lines on a page-8. Complete or incompleteLetters in a line - 29. ___Complete. उपक्रमः No. 209 कोशवत्. उपसंहारः No. 209 कोशवत्. प्रतिपाद्यविषयः No. 209 कोशवत् . वक्तव्यविशेषः कोशेऽस्मिन् 'लघुजाबालोपनिषत्प्रारम्भः' इत्यारभ्य अन्ते ‘लघुजाबालोपनिषत् समाप्ता' इति लिखितं दृश्यते । No. 200 कोशे तावत् ‘बृहजावालेषु अविमुक्त जाबालं समाप्तम्' इति अन्ते दृश्यते । आनुपूर्वी तु समानैव । अतस्त्रीण्यस्या उपनिषदः पर्यायनामानीति ज्ञायते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy