SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 236 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [7: उपसंहारः धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमत्र संपन्नम् । धन्योऽहं धन्योऽहं तृप्ते में कोपमा भवेल्लोके ॥ धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः पुनर्धन्यः । अहो पुण्यमहो पुण्यं फलितं फलितं दृढम् ॥ अस्य पुण्यस्य सम्पत्तेरहो वयमहो वयम् । अहो ज्ञानमहा ज्ञानमहो सुखमहो सुखम् ॥ अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः । इति । य इदमधीते सोऽपि कृतकृत्या भवति । सुरापानात्पूतो भवति । स्वर्णस्तेयात्पूतो भवति । ब्रह्महत्यात्पूतो भवति । कृत्याकृत्यात् पूतो भवति । एवं विदित्वा स्वेच्छाचारपरो भूयात् । ओं सत्यमित्युपनिषत् ॥ ॥ इत्यवधूतोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः___ सांकृतिदत्तात्रयप्रश्नोत्तरात्मिकायामस्यामुपनिषद्यादौ अवधूतस्व. रूपमुपवयं अवधूतत्वसिद्धयुपायं सम्यक् प्रदर्य अवधूतस्य वर्णा. श्रमधर्मपरित्यागपूर्वकं ब्रह्मानुसन्धानप्रकारं प्रकाश्य तत्रापरितोषाद्वर्णाश्रमधर्माविरोधिब्रह्मज्ञानप्रकारोपपादनेन निगमितं दृश्यते ॥ वक्तव्यविशेषः--- इयमुपनिषत् कृष्णयजुश्शाखीयेति मुद्रिता कोशेऽस्मिन् समग्रा च दृश्यते । तुरीयातीतावधूतोपनिषन्नाम्नी मुद्रिताऽन्या त्वेतदानुपूर्वीविलक्षणा वर्णाश्रमधर्मपरित्यागपूर्वकब्रह्मानुसन्धानमात्रप्रदर्शनपरा शुक्लयजुश्शाखीयतया मुद्रिता परिदृश्यते ॥ No. 209 (B 913/1). अविमुक्तजाबालोपनिषत् . Avimuktajābālõpanişat. Substance-Paper. | Character-Granthu. Size-8x6 inches. | Folios--3. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy