SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE वक्तव्यविशेषः No. 203 कोशवत् . No. 208 (B417, 1 ). अवधूतोपनिषत् Avadhūtöpanisat. Substance--Paper. Size - 8 x 6 inches. Character—Indhra. Folios - 4. Lines on a page-13. उपक्रमः . 235 Shree Sudharmaswami Gyanbhandar-Umara, Surat Letters in a line-18. Age of Ms.—Modern. Condition of Ms.-Good. Correct or incorrect- Correct. Complete or incomplete - Complete. सह नाववत्विति शान्तिः ॥ अथ ह सांकृतिर्भगवन्तमवधूतं दत्तात्रेयं परिसमेत्य पप्रच्छ । भगवन् कोऽवधूतः । तस्य का स्थितिः । किं लक्ष्म । किं संसरणमिति । तं होवाच भगवान् दत्तात्रेयःअक्षरत्वाद्वरेण्यत्वाद्भूतसंसारबन्धनात् । तत्त्वमस्यादिलक्ष्यत्वादवधूत इतीर्यते ॥ यो विद्याश्रमान् वर्णानात्मन्येव स्थितस्सदा । अतिवर्णाश्रमी योगी अवधूतस्स कथ्यते ॥ तस्य प्रियं शिरः कृत्वा मोदो दक्षिणपक्षकः । प्रमोद उत्तरः पक्ष आनन्दो गोष्पदायते || गोवालसदृशं शीर्षे नापि मध्ये न चाप्यधः । ब्रह्म पुच्छं प्रतिष्टेति पुच्छाकारेण कारयेत् ॥ एवं चतुष्पथं कृत्वा ते यान्ति परमां गतिम् ॥ न कर्मणा न प्रजया धनेन त्यागेनैक अमृतत्वमानशुः । स्वैरं स्वैरं विहरणं तत्संसरणम् । साम्बरा वा दिगम्बरा वा न तेषां धर्माधर्मो ! न मेध्यामेध्यौ ॥ www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy