SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 223 प्रतिपाद्यविषयः No. 192 कोशवत्. वक्तव्यविशेषः No. 192 कोशवत्. No. 194 (4136/14). अन्नपूर्णोपनिषत् . Annapūrnopanișat. Substance-Palm-leaf. Letters in a line--50. Size-91x2 inches. Age of Ms.-Old. Condition of Ms.-Good. Character-Andhra. Correct or incorrect-Correct. Folios--49-56. Complete or incompleteLines on a page--15. Complete. उपक्रमः भद्रं कर्णेभिरिति शान्तिः ॥ निदाघो नाम योगीन्द्रो कभु ब्रह्मविदां वरम् । प्रणम्य दण्डवद्भूमावुत्थाय स पुनर्मुनिः ॥ अत्मतत्त्वमनुव्हीत्येवं पप्रच्छ सादरम्। कयोपासनया ब्रह्मन्नीदृशं प्राप्तवानसि ॥ तां मे हि महाविद्यां मोक्षसाम्राज्यदायिनीम् । • निदाघ त्वं कृतार्थोऽसि शृणु विद्यां सनातनाम् ॥ यस्य विज्ञानमात्रण जीवन्मुक्तो भविष्यसि ॥ उपसंहार: चित्तसत्ता परं दुःखं चित्तत्यागः परं सुखम् । अतश्चित्तं चिदकात्मा नय क्षयमवेदनात् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy