SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ 222 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः प्रतिपाद्यविषयः अत्र पृथिव्यप्तेजआदीनामक्षरान्तानां नारायणशरीरत्वमुपवर्ण्य तस्य सर्वान्तर्यामित्वमभिधायैतदुपनिषत्प्राप्तौ गुरुशिष्यपरम्परा चान्तेऽभिधीयते ॥ वक्तव्यविशेषः शुक्लयजुर्वेदीयेयमुपनिषत् । एतन्नामिकायां मुद्रितायामुपनिषदि जगन्मिथ्यात्वात्मैक्यादिस्थापका अंशाः श्लोकसप्तत्या संगृहीता दृश्यन्ते । कोशालयेऽस्मिन् दृश्यमाने कोशद्वये तु तेऽशा न दृश्यन्ते । अपि तु पृथिव्यादितत्वस्य ब्रह्मशरीरत्वं ब्रह्मणस्सर्वान्तयामित्वमित्येतावदेव वाक्यशैल्योपपादितं दृश्यते । अतोऽधिकभागस्य मुद्रित परिदृश्यमानस्य एतदुपनिषदन्तर्गतत्वं न वेति विमर्शनीयम् ॥ No. 193 (1682/8). अध्यात्मोपनिषत्. Adhyātmopanișat. Substance-Palm-leaf. Letters in a line-32. Size-151 x 1 inches. Age of Ms.-Old. Character-Grantha. Condition of Ms.--Good. Correct or incorrect—Correct. Folios—38. Complete or incompleteLines on a page-6. Complete. उपक्रम: No. 192 कोशवत्. उपसंहार:-- __No. 192 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy