SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARY, MYSORE 221 मानमद्वैतप्रकरणमेवास्मिन् कोशे अद्वैताख्योपनिषदभिख्यया लिखितं दृश्यते ॥ Substance-Palm-leaf. Size - 20 x 24 inches. Character—Andhra. No. 192 (3581/3). अध्यात्मोपनिषत्. Adhyatmopaniṣat. Folios-7. Lines on a page—13. Letters in a line-80. उपक्रमः अन्तश्शरीरे निहितो गुहायामा (म)ज एको नित्यं अ (य) स्य पृथिवी शरीरं, यः पृथिवीमन्तरेण संचरन् यं पृथिवी न वेद । यस्यापश्शरीरं योऽपोऽन्तर सञ्चरन् यमापो न विदुः । यस्य तेजश्शरीरं यस्तेजोन्तरे संचरन् [यं तेजो न वेद । यस्य वायुश्शरोरं यो वायुमन्तरे संचरन् यं वायुर्न वेद । यस्याकाशशरीरं य आकाशमन्तेर संचरन् यमाकाशो न वेद | यस्य मनश्शरीरं यो मनोऽन्तरे संचरन् यं मनो न वेद । यस्य बुद्धिशरीरं यो बुद्धिमन्तरे संचरन् ] यं बुद्धिर्न वेद ॥ -- Age of Ms. -Old. Condition of Ms. - Good. Correct or incorrect- Correct. Complete or incomplete---Incomplete. उपसंहारः स एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः । एतां विद्यामपान्तरतमाय ददौ । अपान्तरतमो ब्रह्मणे [ब्रह्मा] घोराङ्गिरसाय ददौ । अघोराङ्गिरा रैक्वाय ददौ । रैक्को रा (वा) माय ददौ । रा(वा) म स्सर्वेभ्यो भूतेभ्यो ददौ ॥ इत्येतन्निर्वाणानुशासनं वेदानुशासनमित्युपनिपत् ॥ 1 ॥ इत्यध्यात्मोपनिषत्समाप्ता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy