SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 220 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. वेदः Lines on a page--13. Letters in a line-96. Age of Ms,-Old. Condition of Ms.--Good. Correct or incorrect-Correct. Complete or incomplete___Complete, उपक्रमः-- उपासनाश्रितो धर्मो ज्ञाते ब्रह्मणि वर्तते । प्रागुत्पत्तरजं सर्व तेनासौ कृपणस्स्मृतः॥ अतो वक्ष्याम्यकार्पण्यमजातिमस(जातिस्सम)तां गतिम् । यथा न जायते किश्चित् जायमानस्समन्ततः ॥ आत्मा ह्याकाशवजीवैर्घटाकाशैरिवोदितः । घटादिवञ्च संघातर्जातावेतन्निदर्शनम् ॥ उपसंहारः नास्वादयेत्सुखं तत्र निस्सङ्गः प्रज्ञया भवेत् । निश्चलं निश्चितं मेकी(निश्चरञ्चित्त)मेकीकुर्यात्प्रयत्नतः ॥ यदा न लीयते चित्तं न च विक्षिप्यते पुनः । अनिङ्गनमनाभासं निष्पन्नं ब्रह्म तत्तदा ॥ स्वस्थं शान्तं सनिर्वाणमकथ्यं सुखमुत्तमम् । अजमजेन शेयेन सर्वज्ञ परिचक्षते ॥ न कश्चिजायते जीवः सम्भवोऽस्य न विद्यते । एतत्तदुत्तमं सत्यं यत्र किश्चिन्न जायते ॥ ॥ इति अद्वैताख्योपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः "ऐकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थ मन्यन्ते स आत्मा स विज्ञेयः” इति माण्डूक्योपनिषद्वाक्यार्थसाधकयुक्तयो बहवः प्रतिपादिता अस्मिन् अद्वैतप्रकरणे । अन्ते च शान्तिर्मनोनिग्रहायत्तेति मनोनिग्रहोपाया अभिहिताः ॥ वक्तव्यविशेषः आगमवैतथ्याद्वैतालातशान्त्याख्यश्चतुर्भिः प्रकरणैर्विभक्ते गौडपादाचार्टीयमाण्डूक्योपनिषत्कारिकाग्रन्थे तृतीयप्रकरणतया परिदृश्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy