SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 204 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [ac: नया । आदित्यानां द्वादशसंख्यानां स्वसा भगिनीस्थानीया। अमृतस्यनाभिः ऐहिकामुष्मिकस्य नाभिस्थानीया । अतः कारणात् चिकितुषे ज्ञानयुक्ताय जनाय ऋत्विक्समूहाय नु क्षिप्रं प्र]वोचं प्रकर्षण कथयामि । किं कथ्यत इति तदुच्यते। अनागां अपराधरहितां अदिति अखण्डनीयां गां रजगवीं अनुस्म(स्त)रणीरूपेण उपाकृतां मा वधिष्ट हे जना अस्या वध मा कुरुत । अथ द्वितीयामाह-'पिबतूदकं तृणान्यत्तु । ओमुत्सृजत' इति । इर्थ राजगवी यत्र क्वापि स्वेच्छया उदकं पिबतु । तृणान्यत्तु तृणानि भक्षयतु । उत्सृजत वद्धामेनां परित्यजत ॥ इति श्रीमाधवीये वेदार्थप्रकाशे यजुरारण्यके षष्ठप्रपाठके द्वादशोऽ. नुवाकः॥ वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् । पुमाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ यस्य निश्श्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ प्रतिपाद्यविषयः अत्र तैत्तिरीयारण्यकीयषष्ठप्रपाठकगतानां पितृमेधोपयोगिनां मन्त्राणां तत्रतत्र कल्पसूत्रप्रदर्शनपूर्वकं विनियोग प्रदर्य विवरणं सम्य. कृतं दृश्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन् पितृमेधप्रश्नमात्रस्य भाष्यं दृश्यते । एतद्भाष्यप्रणेता सायणार्यों ज्ञानयज्ञभाष्यकर्तुर्भट्टभास्करमिश्रादर्वाचीन इत्ययमंशः No. 110 कोशे द्रष्टव्यः॥ (4) उपनिषत् No. 175 (4136/11). अक्षमालिकोपनिषत्. Akşamālikopanișat. Substance-Palm-leaf. | Character-Andhra Size-91x2 inches. । Folios-45-46. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy