SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARY, MYSORE Lines on a page-15. Letters in a line-50. Age of Ms.—Old. उपक्रमः उपसंहारः- 205 अथ प्रजापतिर्गुहं पप्रच्छ । भो ब्रह्मन्नक्षमालाभेदविधिं ब्रूहीति । सा किं लक्षणा । कतिभेदा । अस्याः कानि सूत्राणि । कथं घटनाप्रकारः । के वर्णाः । का प्रतिष्ठा । कैषाऽधिदेवता । किं फलमिति । तं गुहः प्रत्युवाच । प्रवाळ मौक्तिकस्फटिकशङ्खरजताष्ट्रापदचन्दनपुत्रजीविकाब्जरुद्राक्षा इति । आदिक्षान्तर ( क्षान्त ) मूर्तिः संविधानुभवा । (सावधानभावा) सौवर्ण राजतं ताम्रं चेति सूत्रत्रयम् । तद्विवर सौवर्णम् । तद्दक्षपार्श्वे राजतम् । तद्वामे ताम्रम् । तन्मुखे मुखम् । तत्पुच्छे पुच्छम् । तदन्तरावर्तनक्रमेण योजयेत् ॥ Condition of Ms. -- Good. Correct or incorrect-Correct. Complete or incompleteComplete. I सर्वतत्त्वात्मिके सर्वविद्यात्मिके सर्वशक्तथात्मिके सर्वदेवात्मिके वसिष्ठेन मुनिना आराधिते विश्वामित्रेण मुनिना उपास्यमाने नमस्ते नमस्ते । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति तत्सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति । एवमक्षमालिकया जप्तो मन्त्रस्सद्यसिद्धिकरो भवतीत्याह भगवानू गुहः प्रजापतिमित्युपनिषत् ॥ वाये मनसीति शान्तिः ॥ ॥ अक्षमालिकोपनिषत् समाप्ता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat प्रतिपाद्यविषयः प्रजापतिं प्रति गुहोक्तिरूपायामस्यामुपनिषदि मन्त्रजपोपयोगिन्या अक्षमालाया लक्षणं तद्भेदाः तदुपयोगिसूत्राणि, तद्घटनाक्रमः तद्वर्णाः अकारादिक्षकारान्तवर्णात्मना भावनरूपप्रतिष्ठाक्रमः, तदधिदेवतादिकं चेत्येतत्सर्वं सविस्तरमभिधीयते । अन्ते एतदुपनिषत्पाठस्य फलं च प्रतिपाद्यते ॥ www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy