SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ आरण्यकं ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 203 वक्तव्यविशेष: कोशेऽस्मिन् एतद्भाष्यरीत्या तुरीयप्रने आदितः पञ्चमानुवाकादिभागान्तं समूलं सायणीयमारण्यकभाष्यं दृश्यते ॥ No. 174 (1261). तैत्तिरीयारण्यकभाष्यं वेदार्थप्रकाशाख्यम् (कृष्णयजुरारण्यकभाष्यम्). Taittiriya-Aranyaka Bhāṣyam, entitled Vedarthaprakāśa. Author—Sāyana. Substance-- Palm-leaf. Size --- 162 × 12 inches. Character~~Telugu. Folios—42. Lines on a page-5. Letters in a line - 52. Age of Ms.-Old. Condition of Ms. - Good. Correct or incorrect - Correct. Complete or incompleteComplete. उपक्रमः हरिः ओम् ॥ यस्य निश्श्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ प्रवर्ग्यब्राह्मणं प्रोक्तं पञ्चमे हि प्रपाठके । पितृमेधस्य मन्त्रास्तु कथ्यन्तेऽस्मिन् प्रपाठके ॥ तेषां च पितृमेधमन्त्रणां विनियोगो भरद्वाजकल्पे बोधायन कल्पे चाभिहितः । तत्र ' आहिताग्नर्भरणसंशये दहनदेशं जोषयते दक्षिणा प्रत्यक्प्रवणं' इत्यारभ्य भरद्वाज आह-' अन्वारब्धे मृत आहवनीये खुवाहुर्ति जुहोति परेयुवा सम्' इति । धोधायनोऽप्यवमवाह - ' अथ गार्हपत्य आज्यं विलाप्यत्पूय स्रुचि चतुगृहीत्वा प्रेतस्य दक्षिणं बाहुमन्वारभ्य जुहोति परेयुवा सम्' इति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat उपसंहारः कल्पः- ' माता रुद्राणामिति द्वाभ्यामुत्सृजन्ति' इति । तत्र प्रथमामाह'माता रुद्राणां दुहिता - वधिष्ट' इति । इयं राजगवी रुद्राणां एकादशसंख्यानां माता मातृस्थानया । वसूनां अष्टसंख्यानां दुहिता पुत्रीस्था www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy