SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आरण्यकं] GOVERNMENT ORIENTAL LIBRARY, MYSORE 201 ‘तुरीयो (तुर्यो) वैश्वसृजस्तद्वद्वह्निरारुणकंतुकः । • स्याध्यायब्राह्मणं चैव सर्व काठकमीरितम् ॥ उपसंहारः-. यत्तु ताण्डिशाखायामुपलभ्यते त्रेधा विभक्तस्यायुषः सवनत्रयत्वमित्यादि न तत्किचिदपि तैत्तिरीय के पश्यामः । अतो मरणाववृथत्वाद्यल्पसाम्यबाधाद्विद्ययार्भेद एवोचितः । अपि च न तैत्तिरीयाणामुपासनमिदम् , किं तर्हि, ब्रह्मविद्याप्रशंसा, तस्यैवं विदुष[इति ब्रह्मविदोऽनुकर्षणात्, तस्मात् न विद्यैक्यशङ्काया अप्यवकाशोऽस्ति । क्रममुक्तिरेव . . . . . . . . मिथाहिवारणत्वशेषमिति मन्तव्यम् ? ॥ प्रतिपाद्यविषयः--- एतन्मूलभूते 161 कोशे प्रदर्शितानां मन्त्राणामत्र भाष्ये ललितयैव शैल्या तत्र तत्र कल्पसूत्रविनियोगादिप्रदर्शनपूर्वकं विवरणं कृतम् ॥ वक्तव्यविशेषः कोशेऽस्मिन् तैत्तिरीयारण्यकभाष्ये 36-50 पत्रेषु प्रथमप्रश्ने 13 शानुवाकप्रभृति 27 शानुवाकान्त्यभागान्तः, तथा 92-98 पत्रेषु तृतीयप्रश्ने ll शानुवाके 23 शीमृचमारभ्य 14 शानुवाके प्रथममन्त्रपर्यन्तः, तथा उपनिषदि शिक्षानन्दभृगुवल्लीनां च भाष्यग्रन्थो न दृश्यते ॥ ___No. 173 (1819). तैत्तिरीयारण्यकभाष्यं वेदार्थप्रकाशाख्यम् (कृष्णयजुरारण्यकभाष्यम् ). Taittiriya Araṇyaka Bhāșyam, entitled Vedārthaprakāśa. Author-Sāyana. Age of Ms.-Old. Substance-Palm-leaf. Condition of Ms.-MothSize-152xl} inches. __eaten. Character-Telugu. Correct or incorrect-- InFolios-39. correct. Lines on a page-8. Complete or incomplete-InLetters in a line-60. ___ complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy