SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 200 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. No. 172 (1040). तैत्तिरीयारण्यकभाष्यं वेदार्थप्रकाशाख्यम् (कृष्णयजुरारण्यकभाष्यम्). Taittiriya-Araṇyaka Bhāṇyam, entitled Vedārthaprakāśa. Author-Sāyaṇa. Letters in a line-74. Substance-Palm-leaf. Age of Ms.-Old. Size-171x11 inches. Condition of Ms.-Leaves are ___worm-eaten here and there. Character-Andhra. Correct or incorrect-Correct. Folios-209. Complete or incomplete-InLines on a page-8. complete. उपक्रमः-- हरिः ओम् ॥ यस्य निश्श्वसिता(सितं)वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ तत्कटाक्षेण तद्रूपं दधदुक्कमहीपतिः। आदिशन्माधवाचार्य वेदार्थस्य प्रकाशने ॥ ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् । कृपालुर्माधवाचार्यों वेदार्थ वक्तुमुद्यतः ॥ व्याख्याता सुखबोधाय तैत्तिरीयकसंहिता। तब्राह्मणं च व्याख्यातं शिष्टमारण्यकं ततः ॥ अरण्याध्ययनादेतदारण्यकमितीरितम् । अरण्ये तदधीर्यातेत्येवं वाक्यं] प्रचक्षते(प्रवक्ष्यते)। काण्डमारण्यकं सर्व व्याख्यातव्यं प्रयत्नतः । आरण्यकविशेषास्तु पूर्वाचार्यैरुदी[रिताः] ॥ होतॄन प्रवर्दीकाण्डं च याश्चोपनिषदो विदुः । अरुणाम्रायविधिश्चैव[काठके परिकीर्तिताः ॥ रुद्रो नारायणश्चैव मेधो यश्चैव पित्रियः । एतदारण्यकं सर्व नाव्रती श्रीतुमर्हति ॥ कठेन मुनिना दृष्टं काठकं पारकीर्तितम् । सावित्रो नाचिकेतश्च चातुर्होत्रस्तृतीयकः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy