SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ आरण्यकं] GOVERNMENT ORIENTAL LIBRARY, MYSORE 199 चायैरेवोक्तत्वात् भभास्करमिश्रस्य सायणार्यात्प्राचीनत्व सुव्यक्तमवसीयते । इतोऽधिकं No. 110 कोशे द्रष्टव्यम् ॥ No. 171 (A 277). · तैत्तिरीयारण्यकभाष्यं ज्ञानयज्ञाख्यम् (कृष्णयजुरारण्यकभाष्यम्). ___Taittiriya-Aranyaka-Bhasyam, entitled Ghānayjna. Author-Battabhāskara. | Letters in a line -16. Substance-Paper. Age of Ms.--Modern. Size-13x8 inches. Condition of Ms.-Good. Character-Grantha. Correct or incorrect-Correct. Folios-170. Complete or incomplete-InLines on a page-34. complete. उपक्रमः No. 170 कोशवत्. उपसंहारः अथ कस्मात् यो क्रियते वागेष इति । प्रवर्ग्यः इयं वाक् द्वादशाहे द्वादशधा प्रजापतिरेव कृतः अवकाशैः अवकाशमन्त्रैः । एष आदित्यः । प्रथमेऽहनि प्रवृज्यते तेन सविता भूत्वा यजमानः सर्वान् कामानाप्नोति॥ प्रतिपाद्यविषयः No. 170 कोशे द्रष्टव्यः. वक्तव्यविशेष: कोशेऽस्मिन् भाष्यमिदं समग्रप्रायं दृश्यते । अन्ते तिस्रः पक्रय एव गलिताः॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy