SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 198 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [ag: ___ एवं व्याख्याता इष्टिपशुसोमादीनां(नीनां तद्विकृतीनां ब्राह्मणभागाश्च । इदानीं तच्छे (तेषामेव शेषभूतम(मा)रण्येऽनुवाक्यं तत्रं व्याख्यास्यामः । अत्राहुः होतृन प्रवर्यकाण्डे च याश्चोपनिषदो विदुः । अरुणाम्नायविधिश्चे(धी चै)व काठके परिकीर्तितौ ॥ रुद्रो(मित्रो)नारायणश्चैव मेयोध(धो)यश्चैव पैतृकः । एतदारण्यकं सर्व नाव्रती श्रोतुमर्हति ॥ कल्पे पितृविधिश्चैव प्रवाविधिरेव च । अरुणाम्नायविधिश्चैव शतरुद्रविधिस्तथा ॥ कल्पेषु तु य आम्नाता मन्त्रास्तानप्यतन्द्रितः । यथाव्रतमुपाकृत्य त्वीयर्यातेति चोच्यते ॥ अत्र सन्त्यष्टौ काठके काण्डानि कठमुनिदृष्टानि । उपसंहारः प्रथमेऽह्नि प्रवृज्यते । तेन सविता भूत्वा यजमानस्सर्वान् कामानाप्नोति । एतेनोत्तरे व्याख्याताः । तस्मात् कर्मण इतो लोकात् गच्छन् स्वर्गादि तपन् गच्छति । अमुतो लोकादिमान् लोकान् सर्वतः आदित्यात्मा तपत्येव, आदित्यो भवत्यिर्थः ॥ ॥ इति द्वादशोऽनुवाकः । समाप्तः प्रपाठकः ॥ प्रतिपाद्यविषयः भाष्येऽस्मिन् तैत्तिरीयारण्यकगतानां मन्त्राणां विनियोगप्रदर्शनपूर्वकं नातिसंगृहीत नातिविस्तृतं च विवरणं दृश्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन् तैत्तिरीयारण्यकभाष्यं भट्टभास्करीयं समग्रं वर्तते ॥ विद्यारण्यावरचिते शंकरदिग्विजये पञ्चदशे सर्गे कवये कथयास्मदीयवार्तामिह सौम्येति स भभास्कराय । विससर्ज वशंवदाग्रगण्यं मुनिरभ्यर्णगतं सनन्दनार्यम् । अभिरूपकुलावतंसभूतं बहुधा व्याकृतसर्ववेदराशिम् ॥ इति ग्रन्थेन भभास्करमिश्रस्य श्रीशंकराचार्यसमकालिकत्वस्य माधवा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy