SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ आरण्यक] GOVERNMENT ORIENTAL LIBRARY, MYSORE 193 प्रतिपाद्यविषयः No. 161 कोशे द्रष्टव्यः. वक्तव्यविशेषः कोशेऽस्मिन् द्राविडपाठानुरोधि तैत्तिरीयारण्यकं समग्रं दृश्यते ॥ No. 165 (1674). तैत्तिरीयारण्यकम् (कृष्णयजुरारण्यकम् ). Taittiriya-Aranyakam (Krishna Yajur-Aranyakam). Substance-Palm-leaf. Age of Ms.—Old. Size-9x1 inches. Condition of Ms.—Some of Character-Grantha. the letters are worm eaten. Folios--118. Correct or incorrect-Correct. Lines on a page--9. Complete or incompleteLetters in a line-38. Complete. उपक्रम: ___No. 161 कोशवत्. उपसंहारः तह य एवं वेदापपुनर्मृत्युं जयति जयति स्वर्ग लोकं नाध्वनि प्रमीयते नाप्सु प्रमीयते नाग्नौ प्रमीयते नानपत्यः प्रमीयते लघ्वानो भवति ध्रुवस्त्वमसि ध्रुवस्य क्षितमसि त्वं भूतानामधिपतिरसि त्वं भूताना श्रेष्ठोऽसि त्वां भूतान्युपपर्यावर्तन्ते नमस्ते नमस्सर्वे ते नमः ॥ प्रातिपाद्यविषयः No. 161 कोशे द्रष्टव्यः. वक्तव्यविशेषः कोशेऽस्मिन् द्राविडपाठानुरोधि तैत्तिरीयारण्यकं समग्रं दृश्यते । अत्रादौ तैत्तिरीयारण्यके प्रथमप्रश्नस्य ततः चतुर्थप्रश्नस्य ततश्च समग्रस्य D.C.M. 13 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy