SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 194 DESCRIPTIVE CATALOGUE OF SANSKRIT M99. [ata तैत्तिरीयोपनिषदः तदुपरि च सप्तमतृतीयाष्टमद्वितीयप्रश्नानां लेखनं दृश्यत इत्यत्रत्यलेखनक्रमानुरोधेनैवोपसंहारग्रन्थो निरदेशि ॥ No. 166 (1835/2). Aa तैत्तिरीयारण्यकम् (कृष्णयजुरारण्यकम् ) Taittiriya-Aranyakam (Krishna Yajur-Aranyakam). Substance-Palm-leaf. Age of Ms..-Old. Size-17x11 inches. Condition of Ms.—Leaves are Character-Grantha. ____worm-eaten. Folios-98. Correct or incorrect-Correct. Lines on a page-6. Complete or incomplete- In. Letters in a line-52. complete. उपक्रमः No. 161 कोशवत्. उपसंहारः___ ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मणैवैनामुपसीदति। दानवस्स्थ पेरव इत्याह] । मेध्यानेवैनान् करोति । विष्वग्वृतो लोहितेनेत्याह व्यावृत्त्यै । अश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व पूष्णे पिन्वस्व बृहस्पत प्रतिपाद्यविषयः No. 161 कोशे द्रष्टव्यः वक्तव्यविशेषः द्राविडपाठानुरोधि चेदमारण्यकमत्र कोशे दृश्यते। अष्टमप्रश्नवा. समग्रसप्तमानुवाकान्तः परिदृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy