SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 192 DESCRIPTIVE CA TA LOGUE OF SANSKRIT MSS. वेदः ___ हरिः ओम् ॥ चित्तिः स्रुक् । चित्तमाज्यम् । वाग्वदिः । आदा(अधी) तं वर्हिः । केतो अग्निः । विज्ञातमानिः । वाक्यतोहा (तिहीं) ता । मन उपवक्ता । प्राणो हविः । सामाध्वयुः । वाचस्पंत विधे नामन्न् । विधेम ते नाम । विधेस्त्वमस्माकं नाम । वाचस्पतिस्सोमं पिवतु । अस्मासु नृणं धात्स्वाहा ॥ उपसंहार: No. 161 कोशवत्. प्रतिपाद्यविषयः No. 161 कोशवत्. वक्तव्यविशेषः तैत्तिरीयारण्यके तृतीयः प्रश्नः तैत्तिरीयोपनिषदि चत्वारः प्रश्नाच आन्ध्रपाठानुरोधेनात्र कोशे लिखिता दृश्यन्ते । No. 164 (1525). तैत्तिरीयारण्यकम् (कृष्णयजुरारण्यकम् ). Taittiriya-Aranyakam (Krishna Yajur-Aranyakam). Substance-Palm-leaf. Age of Ms.-Old. Size--16 14 inches. Condition of Ms.- Leaves are Character-Grantha. ___worm-eaten. Folios-104. Correct or incorrect--Correct. Lines-on a page-5. Complete or incompleteLetter in a line---52. Complete. उपक्रमः No. 161 कोशवत्. उपसंहारः-- No. 161 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy