SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ आरण्यक GOVERNMENT ORIENTAL LIBRART. MYSORE 191 उपक्रमः No. 161 कोशवत् . उपसंहारः No. 161 कोशवत्. प्रतिपद्यिावषयः No. 161 काशवत्. वक्तव्यविशेषः कोशेऽस्मिन् तैत्तिरीयारण्यक समनं दृश्यते । स्वरसूचकरेखाश्च दृश्यन्ते । लेखनं चाबान्ध्रपाठानुरोधि दृश्यत । 'शके १७२८ क्षयसंवत्सरे पौषशुक्लषष्ठयां तिथौ तद्दिने पुस्तकलेखनं समाप्तम्' इति कोशान्ते एतत्पुस्तकलेखनकालो निर्दिश्यते ॥ No. 163 (C. 193). तैत्तिरीयारण्यकम् (कृष्णयजुरारण्यकम् ). Taittiriya-Aranyakam (Krishna Yajur-Aranyakam). Substance-Paper. Age of Ms.-Old Size-81x4 inches. Condition of the Ms.--Good. Character-Nagari. Correct or incorrect - In Folioes-55. correct. Lines on a page-8. Complete or incomplete-InLetters in a line-26. complete. उपक्रमः तच्छ योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः। ऊध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे । शं चतुष्पदे ॥ ओं शान्तिश्शान्तिश्शान्तिः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy