SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 190 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. (वेदःतयोपलभ्यन्ते । तथाऽऽन्ध्रपाठे द्वितीयप्रश्नान्ते पठ्यमानः ‘नमः प्राच्यै' इत्यादिको विंशोऽनुवाको द्राविडैर्न पठ्यत । तथैवोपनिषद्यन्तिमे प्रश्ने भूयान् पाठभेदः परिदृश्यते ; अन्यत्र तु क्वचित्क्वचिदेवेत्येवंविधपाठभेदे तैत्तिरीयारण्यकदृश्यमाने निदानं विमर्शनीयम् ॥ किंच ‘कर्णाटकेषु केषांचिच्चतुस्सप्ततिपाठः, अपरषां नवाशीति पाठः' इति सायणार्यभाष्यपर्यालोचनया कर्णाटकपाठ इत्यपरः तत्रापि पाठभेद इत्यपि प्रतीयते । स चानुवाकविभागमात्रतिबन्धन आहोस्वि. दानुपूर्वीभेदनिवन्धनोऽपीति तादृशपाठानुपलम्भान्न ज्ञायते ॥ ___ नारायणानुवाकीयसायणार्यभाष्य एवोपोद्धात 'द्राविडानां चतुष्षप्रयनुवाकपाठः आन्ध्राणामशीत्यनुवाकपाठः' इत्यायुक्तयनन्तरं 'चतुष्षष्टिपाठं प्राधान्येन व्याख्यास्यामः' इत्युक्तया रुद्रादिगायत्रीविवरणारम्भ 'इत ऊध्वं तेषु तेषु देशेषु श्रुतिपाठा अत्यन्तविलक्षणाः । तत्र विज्ञानात्मप्रभृतिभिः पूर्वनिबन्धकारैर्द्राविडपाठस्याहतत्वाद्वयमपि तमेवा. दृत्य व्याख्यास्यामः' इति च सुस्पष्टोक्तिदर्शनाद्दाविडपाठ एव तत्र सायणार्याणामप्यभिमत इति प्रतिभाति ॥ यद्यप्यानन्दाश्रममुद्रितसभाष्यारण्यककोशे 'चतुष्पष्टिपाठ इत्यस्य स्थाने 'अशीतिपाठं' इति पाठान्तरमधोनिर्दिष्टं दृश्यते तथापि द्राविडपाठानुरोधेनैव भाष्यदर्शनात्प्रदर्शितभाष्यकृत्कण्ठोक्तिविरोधाच्च तत्पाठान्तरसांगत्यं चिन्तनीयम् । एवमेवान्ध्रलिपिमुद्रितारण्यकमूलकोशे 'माधवानुमत आन्ध्रपाठः' इति लेखने किं निदानमित्यपि परिचिन्तनीयमिति ॥ No. 162 (C 864/2). तैत्तिरीयारण्यकम् (कृष्णयजुरारण्यकम् ). Taittiriya-Aranyakam (Krishna Yajur-Arynyakam). Substance-Paper. Age of Ms.---Appears to be Size-~81 x 4 inches. ___old. Character-Nagari. Condition of Ms.-Good. Folios-118. Correct or incorrect-Correct. Lines on a page-9. Complete or incompleteLetters in a line-29. ___Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy