SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ आरण्यकं ] GOVERNMENT ORIENTAL LIBRARY, MYSORE Lines on a page-15. Letters in a line-118. Age of Ms.—Appears to be old. उपक्रम. - - भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः ॥ स्वस्ति नइन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः || स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ आपमापामपस्सर्वाः । अस्मादस्मादितोऽमुतः ॥ 187 Condition of Ms. --Good. Correct or incorrect-Appears to be correet. Complete or incompleteComplete, Shree Sudharmaswami Gyanbhandar-Umara, Surat उपसंहारः- य एवं विद्वानुद्गयने प्रमीयते देवानामेव महिमानं गत्वाऽऽदित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितृणांमंत्र महिमानं गत्वा चन्द्रमसस्सायुज्यगँ सलोकतामाप्नोत्येतौ वै सूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो विद्वानभिजयति तस्माद्ब्रह्मणो महिमानमाशांति तस्माद्रह्मणो महिमानमित्युपनिषत् ॥ प्रतिपाद्यविषयः arastra परिदृश्यमाने आन्ध्रपाठरीत्या दशभिः प्रश्नैर्विभक्ते तैत्तिरीयारण्यके प्रथमप्रश्न - आरुणकेतुकचयनोपयोगिनः अविष्टकाद्युपधानमन्त्रा आम्नायन्ते ॥ द्वितीयप्रश्न - स्वाध्यायनिरूपणं, उपवतादिलक्षणं, सन्ध्याब्रह्मयज्ञकूइमाण्डहोमानामभिधानं, अयाज्ययाजका वकीर्णिनोः प्रायश्चित्तकथनं, ब्रह्मोपस्थानदिगुपस्थानयोर्मन्त्राश्च दृश्यन्त ॥ तृतीयप्रश्ने-इश होतृच तु हौ तृपञ्च हो तुम दो तृप्त हो प्रधानमन्त्राः, चातुमस्याङ्गचौरनिवर्तनमन्त्राः संभारयजुः पत्नप्रतिग्रहहृदयेष्टकायुपधानमन्त्रा अश्वमेधाङ्गरात्रिहोममन्त्रा ब्रह्ममेघाङ्गमन्त्राश्च परिदृश्यन्ते ॥ www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy