SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ [ वेद: तत्रादौ विवक्षितमर्थ प्रतिजानीते--अथ महाव्रतमिति । अथ शब्द आरम्भवान्त्री । महाव्रताख्यं कर्मारम्भ (ब्ध) मित्यर्थः ॥ 186 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपसंहारः [ अथ " त्यमूषु" इत्येत्सूक्तं तृच] रूपं विधत्ते – तार्क्ष्य शंसति स्वस्त्ययनं वै तार्क्ष्यः स्वस्तितायै स्वस्त्यय [न] मेत्र तत्कुरुत इति ॥ ताक्ष्यों गरुडः, स एव देवो यस्य ' त्यमूषु' इत्यादिसूतस्य तत्सूक्तं तार्क्ष्य शंसेत् । तस्मिन् सूक्ते प्रतिपाद्यो यस्तार्क्ष्यः सोऽयं स्वस्त्ययनं वै है ( ) मप्राप्तिमेव सम्पादयतीति शेषः । अतस्तत्सूक्तं स्वस्तितायै [म] प्राप्त संपद्यते । तस्मादयं होता तत्रानेन शंसनेन स्वस्त्य - यं (यनं) क्षेमप्राप्तिमेव कुरुते । तत ऊर्ध्व " इन्द्रो विश्वं विराजितो ( जति)" इति तस्या एका (एकपदाया) ऋत्रः शंसनं विधत्ते - एकपदां [शंस]त्येकधें [दं] सर्व समानी ( सर्वमसानी ) त्यथो सर्वा छन्दस्तुति (स्कृति) माप्नुवन्ति (मानवानि ) इति ॥ प्रतिपाद्यविषयः ऐतरेयारण्यकगतानां मन्त्राणां विनियोगप्रकाशनपूर्वकमत्रार्थः प्रकाश्यते ॥ वक्तव्यविशेष - 'नन्दन संवत्सरे भाद्रपदशुद्धच तुर्थ्यां भार्गववासरे समाप्तोऽयं ग्रन्थः इति कोशान्ते लेखकेनैतत्पुस्तकलेखनकालो निर्दिष्टो दृश्यते । समूलं वेद भाष्यं प्रथमारण्यकगतपञ्चमाध्यायस्थद्वितीयखण्डमध्यभागान्तमेवै तत्कोशे परिदृश्यते ॥ No. 161 (2684/3). तैत्तिरीयारण्यकम् (कृष्णयजुरारण्यकम् ). Taittirīya-Aranyakam ( Krishnayajur-Aranyakam). Substance -- Palmleaf. | Character — Nágari. Folios - 78-105. Size - 132 x 24. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy