SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ 377207] GOVERNMENT ORIENTAL LIBRARY, MYSORE 185 No. 160 (B7). ऐतरेयारण्यकभाष्यम् (समूलम् ). Aitareya-Aranyaka-Bhāșyam (with Text). Author-Sāyana. | Letters in a line-.17. Substance-Paper. Age of Ms.-Modern. Size-8x6 inches. Condition of Ms.—Good. Correct or incorrect - InCharacter-Nagari. ___correct. Folios-164. Complete or incomplete-InLines on a page-12. complete. उपक्रमः वागीशाद्यास्सुमनसस्सर्वार्थानामुपक्रमे । यं लत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ यस्य निश्वसित वेदा यो वेदभ्योऽखिलं जगत् । निर्मम तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ यत्कटाक्षण तद्रूपं दधदुक्कमहीपतिः । आदिशत्सायणाचार्य वेदार्थस्य प्रकाशने ।। द्वे(ये) पूर्वोत्तरमीमांसे ये व्या ते व्याख्यायातिसम्पदात् (संग्रहात् ।। कृपालुस्सायणाचार्यों वेदार्थ वक्तुमुद्यतः॥ ऐतरेयव्राह्मणेग्नि(ऽस्मिन् )काण्डमा(आ)रण्यकाभिधे । अरण्य एव पाठ्यत्वादारण्यकमितीर्यते ॥ आरण्यकानि पश्चैव प्राप्तान्यर्थविभेदतः । महाव्रतमहः प्रोक्तं प्रथमारण्यके स्फुटम् ॥ गवामयनमित्युक्ते सत्रे संवत्सरात्मके । अत्रोक्तमधदह (उपान्त्यमस्ति यदहः) तन्महाव्रतनामकम् ॥ सत्रप्रकरणेऽनुक्तिररधाद्यनायहि (ररण्याध्ययनादिति)। महाव्रतस्य तत्तृरात्र (तस्यात्र) हौत्रं कर्म विविच्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy