SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणं] GOVERNMENT ORIENTAL LIBRARY, MYSORE 163 No. 138 (1670/3). षड्विंशब्राह्मणम् . Sadviinsa-Brahmanam. Substance-Palm-leaf. Condition of Ms. -- Some Size-165x14 inches. letters are missing here Character-Grantha. and there owing to worm eating. Folios-120-135. Correct or incorrect- Appears Lines on a page--10. ___to be correct. Letters in a line-62. Complete or incompleteAge of Ms.-Old. 1 Complete. उपक्रम: हारः ओम् ॥ ब्रह्म च वा इदमग्रे सुब्रह्म चास्तां ततः सुबह्मोद का मदथ ह देवा यज्ञेन ब्रह्म पर्यगृलताग्निर्वै ब्रह्माऽसावादित्यः सुब्रह्म तद्देवा यज्ञस्य संधावन्वैच्छन्नेष वै यज्ञस्य संधियत्रैष उत्करस्तस्मादुत्करे तिष्ठन् सुब्रह्मण्यः सुब्रह्मण्यामाह्वयति सुब्रह्मण्यों सुब्रह्मण्योमिति स्त्रियमिव त्रिराह त्रिषत्या हि देवा इन्द्रागच्छेति यदाहेन्द्रागच्छत्येतद्वाऽस्य प्रत्यक्षं नाम तेनैवैनं तदाह्वयति हरिव आगच्छेति पूर्वपक्षापरपक्षी वा इन्द्रस्य हरी ताभ्यां हीदं सर्व हरति ॥ उपसंहारः स सर्वां दिशमन्वावर्ततेऽथ यदाऽस्या मानुषाणामतिधृतिम(र)ति दुःखं वा पर्वताः स्फुटन्ति निपतन्त्याकाशामिः कम्पति(ते) महाद्रुमा उन्मीलन्त्य(न्मूलयन्त्य)श्मानः प्लवन्ति तटाकानि प्रज्वलन्ति चतुष्पादं पञ्चपादं भवन्ती(ती)त्येवमादीनि तान्येतानि सर्वाणि सूर्यदेवत्यान्यद्भुतानि प्रायश्चित्तानि भवन्त्युदुत्यं जातवेदसमिति स्थालीपाकं हुत्वा पञ्चभिराज्याहुतिभिरभिजुहोति सूर्याय स्वाहा सर्वभूता(ग्रहा)धिपतये स्वाहा किरणपाणये स्वाहेश्वराय स्वाहा सर्वपापशमनाय स्वाहेति व्याहृतिभिक्षुत्वाऽथ साम गायेत् ॥ D.C.M. 11* Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy