SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 162 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपक्रमः हरिः ओम् ॥ तद्वै देवय॒जनमीक्षन्ते तद्यदेव व॒र्षष्ठं भूमेस्त॒देव॒ देवय॒जनग् स्याद्य॒त्रान्यद्भूमे॒र्नाभिश॒यतेऽतो वै देवा उत्क्रान्ता देवानेव तदुषोकामति स स देवे देवय॒जने यजतेऽथ यो ह तत्र य॒जते य॒त्रान्यद्भूमेरभिशेते ऽधस्तरामिव हैव त॒स्मिन्निष्टा भवति त॒स्माद्यत्रैव वर्षिष्ठं भूमेस्तदेव देवयजनग् स्यात्तद्वर्षिष्ठम् सत्समगु स्यात्तद्धि प्रतिष्ठितम॒विभ्रशि य॒त्सम॒ग् समग् सत् ॥ उपसंहारः— अथैनामाहुतिं जुहोति पुत्रो वा भ्राता वा यो वाऽन्यो वा ब्राह्मणः स्यादस्मात्त्वमधिजातोऽसि त्वदयं जायतां पुनरसौ स्वर्गाय लोकाय स्वाहेत्यनपेक्षमेत्याप उपस्पृशन्ति ॥ १५ ॥ तदाहुर्दीर्घसत्री सप्तदश ॥ १७ ॥ अथ ह स्माह नाको मौद्गल्यः पञ्चदश ॥ १५ ॥ द्वयब्राह्मणेषु द्वात्रिग्ात् ॥ ३२ ॥ ॥ मध्यमकाण्डे नवमोऽध्यायस्संपूर्णः ॥ कण्डिकासंख्या ३८३ । ब्राह्मणसंख्या २९ ॥ प्रतिपाद्यविषयः No. 134 कोशे द्रष्टव्यः. वक्तव्यविशेषः -- [ वेदः कोशेऽस्मिन् हविर्यज्ञमध्यमकाण्डौ दृश्येते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy