SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ GOVERNMENT ORIENTAL LIBRARY, MYSORE 161 ब्राह्मणं] ज्यग् सलोकतां जयति स यस्मिन्नृतौ चातु स्यियाज्यमुं लोकमेति स एनमृतुः परस्मा ऋतवे प्रयच्छति परः परस्मै तमेवमृतवः संप्र. दायं परममेव स्थान परमं लोकं गमयन्ति तस्मादाहुश्चातुर्मास्ययाजिनं नानुविन्दन्तीति परमग ह्येव सलोकं परमां जितिं जयतीति ॥९ चतुर्थं ब्राह्मणम् || महाहविषा ह वै देवा वृत्रं जनुरिति त्रिंशत् ॥ ३० ॥ महाहविषा ह वै देवा वृत्रं जनुरित्यष्ट ॥ ८॥ अक्षयग् ह वै सुकृतमिति दश ॥१०॥ तद्यदाहुस्साकमेधैरिति नव ॥९॥ चतुषु ब्राह्मणेषु सप्तपश्चाशत् ॥ ५७ ॥ इत्येकपात्काण्डे षष्ठोऽध्यायः ॥ ६॥ हरिः ओम् ॥ प्रतिपाद्यविषयः No. 134 कोशे द्रष्टव्यः. वक्तव्यविशेषः कोशेऽस्मिन् हविर्यज्ञ-उद्धारि-एकपात्काण्डा दृश्यन्ते. No. 137 (A 14). शतपथब्राह्मणं काण्वशाखीयम् . Śatapatha-Brāhmaṇam Kanva-śākbā. Substance-Paper. Age of Ms.-1893 A.D. Size-121 x 7 inches. Condition of Ms.--Good. Character-Telugu. Correct or incorrect—Not so Folios-129. very correct. Lines on a page-12. Complete or incomplete - Letters in a line--34. ___Complete. D.C.M. 11 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy