SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 160 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [acकोशान्तरे अध्यायद्वितयेन विभक्त उद्धारिकाण्डः नवाध्याय्या विभतोऽध्वरकाण्ड इत्याहत्य काण्डद्वय मेकादशाध्यायीपरिमितं दृश्यते । अत्र तु कोशेऽध्यायषट्केन विभक्त उद्धारिकाण्डः, पञ्चभिरध्यायैस्तु अध्वरकाण्ड इति विभाग एव वैलक्षण्यं न ग्रन्थे न्यूनाधिकभाव उपलभ्यत इति ॥ No. 136 (A 13). शतपथब्राह्मणं काण्वशाखीयम्. Satapatha-Brāhmaṇam Kāņva-Śākhā. Substance-Paper. Age of Ms.—1892 A.D. Size-128X7 inches. Condition of Ms.- Good. Character-Telugu. Correct or incorrect-Not so Folios-132. very correct. Lines on a page-13. Complete or incomplete-InLetters in a line-32. complete. उपक्रमः No. 134 कोशवत्. उपसंहारःस यद्वैश्वदेवेन यजतेऽग्निरेव तद्भवत्यग्नेस्सायुज्यम् सलोकतां यजत्यथ यद्वरुणप्रघासैर्यजते वरुण एव तद्भवति वरुणस्य सायुज्यग् सलोकतां जयत्यथ यत्साकमेधैर्यजत इन्द्र एव तद्रवतीन्द्रस्य सायुज्यग् सलोकतां जयत्यथ यच्छुना. सीरीयेण यजते वायुरेव तद्भवति वायोस्सायु Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy