SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ SET] GOVERNMENT ORIENTAL LIBRARY, MYSORE 159 No. 135 (149). शतपथब्राह्मणं काण्वशाखीयम्. Šatapatha-Brāhmaṇam Kāņva-Śākbā. Substance-Palm-leaf. Age of Ms.—Old. Size-161 x 14 inches. Condition of Ms.---Good. Character--Grantha. Correct or incorrect - Not so Folios-318. very correct. Lines on a page--6. Complete or incomplete -InLetters in a line-60. complete. उपक्रम:--- No. 134 कोशवत्. उपसंहारः अथो अथा(प्या)हुतिमेव जुहुयाच्चतुर्गृहीतमाज्यं गृहीत्वा वैष्णव्य!रु विष्णो विक्रमस्वोरुक्षयाय नस्कृधि घृतं घृतयोने पिब प्रप्रयज्ञपति तिर स्वोहीत यज्ञो वै विष्णुस्तत्पुनर्यज्ञमाल(र)भते तथास्यायातयामा(मो) यज्ञो भवति तस्मान्न पराङ् भवति तत्र यच्छनुयात्तद्दद्यादथ यावदात्र एव कियद्रात्रेयोदय (चोदव) स्येत्तद्देवाग्निहोत्रं जुहुयात्स साय: होमः काल उ एव प्रात)मः॥ चतुर्थ ब्राह्मणम्. ॥ इति ग्रहकाण्डे पञ्चमोऽध्यायस्समाप्तः ॥ प्रतिपाद्यविषयः-- No. 134 कोशे द्रष्टव्यः. वक्तव्यावशेषः कोशेऽस्मिन् हविर्यज्ञ-एकपात्-उद्धारि-अध्वरकाण्डा ग्रहकाण्डे पञ्चाध्यायाश्च दृश्यन्ते । तत्रैकपात्काण्डे द्वितीयाध्यायान्ते ३कण्डिकाः तृतीयाध्यायादौ ३९ कण्डिकाश्च न दृश्यन्ते । मुद्रिते अत्रत्ये च लिखित Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy