SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Alami] GOVERNMENT ORIENTAL LIBRARY, MYSORE 153 उपसंहारः-- ___No. 127 कोशवत्. प्रतिपाद्यविषयः No. 127 कोशवत्. वक्तव्यविशेषः कोशेऽस्मिन् मन्त्रव्राह्मणसायणभाष्यमिदं समग्रं दृश्यते । कोशालयेऽस्मिन् उपलभ्यमानकोशान्तरापेक्षयाऽत्र कोशे परिदृश्यमानभाष्ये प्रथमप्रपाठके प्रथमद्वितीयखण्डयोर्महद्वैलक्षण्यं दृश्यते। सायणभाष्योपोद्धातपरिदृश्यमानानां श्लोकानामत्रानुपलम्भात् आदिमखण्डद्वये बहुशो वैलक्षण्यसत्त्वाच भाष्यान्तरं तत्र योजितमिति प्रतिभाति । तृतीयखण्डोत्तरार्धभागमारभ्य कोशान्तरदृश्यमानसायणभाष्यसक्षमेव दृश्यते । तत्रतत्र खण्डान्ते च प्रशस्तिपतिरपि सायणीयैवात्रापि दृश्यत इतीदं सायणभाष्यमिति निरदेशि ॥ No. 131 (2497/7). वंशवाह्मणम्. Vamsa-Brahmanam. Substance-Palm-leaf. Condition of Ms.-Leaves are Size-141 x 1} inches. worm-eateu to a little exCharacter-Nagari. tent. Folios-93-95. Correct or incorrect- Appears Lines on a page-8. ___to be correct. Letters in a line-56. Complete or incomplete Age of Ms.--Old. Complete. उपक्रमः हरिः ओम् ॥ नमो ब्रह्मणे नमो ब्राह्मणेभ्यो नम आचार्येभ्यो नमऋषिभ्यो नमो देवेभ्यो नमो वायवे च नमो मृत्यवे च नमो विष्णवे च Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy