SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 140 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपसंहारः । अथ हविषो याज्यामाह - ' शैशिरेणर्तुना देवाः । त्रयस्त्रिंशेऽमृ.. त्येन रेवतीः क्षत्रम् । हविरिन्द्रे वयो दधुः' इति ॥ 1 • . सत्येन सत्यवाक्यहेतुना रेवतीः रेवत्याख्येन साम्ना स्तुतं तमविनश्वरं क्षत्रं वलप्रदं हविर्वयश्वेन्द्रे दधुः ॥ इति माधवी वेदार्थप्रकाशे यजुर्ब्राह्मणे द्वितीयकाण्डे षष्टप्रपाठकेएकोनविंशोऽनुवाकः ॥ एकोनविंशे वपा पुरोडाशहविषा [षां ] याज्यानुवाक्या उक्ताः. प्रतिपाद्यविषयः कोशेऽस्मिन् परिदृश्यमाने तैत्तिरीयब्राह्मणसायणीयभाष्यभाग मूलस्थपदानां सान्वयमर्थमुपवर्ण्य विस्तरेण विवरणं प्रणीतं दृश्यते ॥ वक्तव्यविशेषः- · कोशेऽस्मिन्निदं सायणीयं भाष्यं तैत्तिरीयब्राह्मणद्वितीयाष्टक आदौ षष्ठं वाक्यमारभ्य षष्ठप्रने एकोनविंशानुवाकान्तं परिदृश्यते । भाष्यं चेदं भट्टभास्करीयभाष्याद्विस्तृतं दृश्यते ॥ No. 120 (53). दैवतब्राह्मणम्. Daivata-Brāhmanam. Substance-Palm-leaf. Size-163 x 13 inches. Character·– Nāgari. [वेद: Folios - 42-44. Lines on a page-6. Letters in a line-62. Age of Ms.-Old. Condition of Ms. -Good. Correct or incorrect-Not so very correct. Complete or incompleteComplete. उपक्रमः - हरिः ओम् ॥ अग्निरिन्द्रः प्रजापतिः सोमो वरुणस्त्वष्टाऽऽङ्गिरसः पूषा सरस्वतीन्द्राग्नी । इडानिधनानि पदनिधनानकारनिधनानी त्याग्ने Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy