SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ व्राह्मणं] GOVERNMENT ORIENTAL LIBRARY, MYSORE 139 जामित्वं भजते, ऊढा दुहितेत्यपरे । प्रतीक्षायै प्रत्यागमनार्थिन्यै ऋद्धयै कुमारी अनूढां कन्याम्, सा हि भर्तारं प्रतीक्षते ॥ इति भट्टभास्करमिश्रविरचिते यजुर्वेदब्राह्मणभाष्ये पुरुषमेधे एकोनविंशोऽनुवाकः ॥ प्रतिपाद्यविषयः कोशेऽस्मिन् परिदृश्यमाने भाष्यभागे एतन्मूलभूते No. 100 कोशे प्रदर्शितानां तैत्तिरीयब्राह्मणतृतीयाष्टकीयतुरीयप्रश्नगतविषयाणां विवरणं नातिसंगृहीतं नातिविस्तृतं च दृश्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन्निदं भाष्यं तृतीयाष्टकगततुरीयप्रश्नमात्रस्य दृश्यते. ___No. 119 (1129). तैत्तिरीयब्राह्मणभाष्यं वेदार्थप्रकाशाख्यम्. Taittiriya-Brāhmaṇa-Bhāșyam, styled Vedārthaprakāśa. Author-Sayana. Letters in a line-76. Substance-Palm-leaf. Age of Ms.-Old. Size174 x 1į inches. Condition of Ms.-worm-eaten. Character-Nagari. Correct or incorrect-Appears ___to be correct. Folios-188. Complete or incomplete-InLines on a page-6. complete. उपक्रमः यमस्या गोर्भक्षणाय तृणविशेषानपि नोत्पादयामः तादृशा असमर्था वयं कस्मै खलु प्रयोजनाय सत्रमनुतिष्ठामः । ऋद्धिकामैर्हि सत्रमनुष्ठेयम् । गोग्रासमपि सम्पादयितुमशक्तानामस्माकं का नामान्या समृद्धिभविष्यतीति । ततः कारीर्याद्यनुष्टानेन तैवृष्टौ सम्पादितायां यावन्तो जलविन्दवस्तावत्य ओषधय उत्पन्नाः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy