SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 138 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेद:प्रतिपाद्यविषयः कोशेऽस्मिन् परिदृश्यमाने तैत्तिरीयब्राह्मणभाष्यभागे सावित्रनाचिकेतचातुर्होत्रवैश्वसृजचयनादिप्रतिपादकस्य काठकसमाख्यस्य तैत्तिरीयब्राह्मणतृतीयाष्टकान्तिमप्रश्नत्रयस्य तत्रतत्रोदात्तादिखरप्रवृत्तिसूचनपूर्वकं नातिसंगृहीतं नातिविस्तृतं च विवरणं दृश्यते ॥ वक्तव्यविशेष: - -- कोशेऽस्मिन् काठकनाम्ना प्रसिद्धस्य तैत्तिरीयब्राह्मणतृतीयाष्ट्रकान्तिम प्रश्नत्रयस्य भाष्यं दृश्यते ॥ No. 118 (3107). तैत्तिरीय ब्राह्मणभाष्यं ज्ञानयज्ञाख्यम्. Tittiriya-Brāhmana-Bhasyam, styled Jñānayajña. Author— Bhattabhāskaramisra. Substance-Palm-leaf. Size—17 × 12 inches. Character — Grantha. Folios--69-75. Lines on a page-8. उपक्रम:-- Letters in a line-58. Age of Ms.-Old. Condition of Ms.-Leaves are worm-eaten and broken. Correct or incorrect-Not so very incorrect. Complete or incomplete-Incomplete. ब्रह्मणे ब्राह्मणमित्यादि । चतुर्थ्यन्ता देवताः । द्वितीयान्ताः पशवः । ते च पर्यग्निकृता उत्सृज्यन्ते । आज्येन तद्देवताहुतीर्जुहुयात् । वैश्वदेवकाण्डम् | ब्रह्मणे ब्रह्मचर्यसाधारणं (ब्रह्मवर्चसाय) ब्राह्मणजातीयं ब्रह्म वर्चसवन्तम् । क्षत्राय क्षतान्त्रायता (का) य बलाय राजन्यं क्षत्रजातीयं महाबलम् । 'राज्ञोऽपत्ये जातिग्रहणम्, इति नापत्यमात्रं राजन्यम् ॥ उपसंहारः— बुद्धये जामि, दत्ता, विधवेत्यन्ये । या जामिकं ? निवृत्ताधिकारा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy