SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणं ] GOVERNMENT ORIENTAL LIBRARY, MYSORE No. 117 (A11). तैत्तिरीयब्राह्मणकाठकभाष्यं ज्ञानयज्ञाख्यम् . Taittiriya-Brāhmana-Kathaka-Bhāsyam. styled Jñānavajña. Author—Bhattabhāskara misra. Substance-Paper. Size—13 × 84 inches. Character—Nāgari. Folios-30. Lines on a page-24. उपक्रमः ― 137 Letters in a line-28. Age of Ms. – Not too modern. Condition of Ms. -- Good. हरिः ओं ॥ एवमश्वमेधान्तानि तित्तिरिप्रोक्तानि काण्डानि व्याख्यातानि । अथ काठकानि काण्डान्यौ, सावित्र नाचिकेतचातुहोत्रवैश्वसृजारुणकेतुकानि पञ्च चित्यानि दिवश्येनयोऽपाघाश्चेष्टयः, स्वाध्यायब्राह्मणमष्टममिति । तत्र चित्यानां हव्यावाद काण्डर्षिः । आरुणकेतुकस्य त्वरुणः । इष्टिकाण्डयोर्विश्वेदेवाः । स्वाध्यायविधेर्ब्रह्मा । तत्र सावित्राग्निमन्त्राः संज्ञानमित्यादयः ॥ Correct or incorrect – Correctsed here and there. Complete or incomplete-Incomplete. उपसंहारः ये चैनत्प्राहुः एतन्माहात्म्यं कर्तियन्ति येभ्यश्च श्रोतृभ्यः श्रद्दधानेभ्यः एतन्महात्म्यं प्राहुः, ते सर्वेऽपि तुल्यफलभाजो भवन्ति । किं सत्यमेतदित्यसम्भावयन्तं प्रति पुनरवगच्छति - ओमिति । एतत्सर्वं सत्यमित्यर्थः। मन्त्रोऽयमृगेकेषाम् [यजुरेकेषाम् ]। सर्वथा सर्वार्थसिद्धिः ॥ इति श्रीभट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये तृतीये काठके नवमोऽनुवाकः ॥ ॥ समाप्तस्तृतीयप्रपाठकः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat एष निष्पावकेशोके कुशिकान्त्रयजन्मना । भट्टभास्करमिश्रेण ज्ञानयज्ञः प्रवर्तितः ॥ हरिः ओम् ॥ www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy