SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणं] GOVERNMENT ORIENTAL LIBRART, ITSORE 141 यानीति । सर्वाणि निधनवन्त्यैन्द्राण्यन्यान्यादिष्टेभ्यः । सर्वाणि स्वराणि प्राजापत्यानि । यथा वामदेव्यम् ॥ उपसंहारः स्मितं विद्युच्छ्रसितं वायुरस्थोनि पर्वतास्समुद्राश्च वासांसि नक्षत्राण्यलङ्कारो य एवं वेद दुष्टता दुरुपयुक्तानां न्यूनाधिकाश्च? सर्वस्मास्वस्ति देवऋषिभ्यश्च ब्रह्म सत्यं च पातुमामिति ब्रह्म सत्यं च पातु मामिति ॥ अथ सावित्र्यङ्गानि व्याख्यास्यामः। अथातो निर्वचनं गायत्री। अथातश्छन्दसा वर्णाः । अग्निरिन्द्रः प्रजापतिः ॥ ॥ देवताध्यायस्समाप्तः ॥ प्रतिपाद्यविषय: कोशेऽस्मिन् परिदृश्यमाने दैवतव्राह्मणे चत्वारः खण्डाः परिहश्यन्ते । तत्र प्रथमे खण्डे-अग्नीन्द्रप्रजापतिसोमवरुणत्वष्टाङ्गिरसपूषसरस्वन्द्रिाग्निदेवताकानि वस्वादिसंघदेवताकान्यान्तराणि आन्तरतराण्यान्तरतमानि च सामानि निर्दिश्यन्ते । तथा साम्नां देवतासंवन्धविषये ज्ञातव्यं रहस्यं च प्रकाश्यते ॥ द्वितीये खण्डे-सामाश्रयभूतानां गायत्र्यादिच्छन्दसां शुक्लत्वादयो वर्णा अग्नयादयो देवताश्चाभिधीयन्ते ॥ तृतीये खण्डे-गायत्र्यादिच्छन्दोवाचकाः शब्दा निरुच्यन्ते ॥ तुरीये खण्डे-गायत्र्याः शिरआदीन्यङ्गान्यभिधीयन्ते ॥ वक्तव्यविशेषः कोशेऽस्मिन्निदं दैवतव्राह्मणं खण्डचतुष्टयपरिमितं समग्रं दृश्यते । मुद्रिते सभाष्ये दैवतव्राह्मणकोशे तु आद्यास्त्रय एव खण्डा दृश्यन्ते। गायत्र्यङ्गप्रदर्शनपरं तु तुरीयखण्डं तत्र न दृश्यते । तृतीयखण्डान्त एवै. तबाह्मणसमाप्तिरित्यपि तत्र सूचिता दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy