SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 212t! GOVERNMENT ORIENTAL LIBRARY, MISORE 133 उपक्रमः___ अतः परमग्निहोत्रव्राह्मणमग्नयाःयम् । अङ्गिरसो वा इत्यादि । आसि. रस्मिन् विषये सकर्मक इत्येके । सत्रासनं नाम कर्मविशेषः, तमकुर्वन्नित्यन्ये, कंसवधमाचष्टे कंसं घातयतीतिवत् । तेषां पृश्निः शुक्लवर्णा घमधुक् प्रवार्थस्य पयसा दोग्ध्रयासीत् ॥ उपसंहारः ईदृशं यजमानं अतिथिं अतिथिवदर्चनीयं अग्निं स्तुम इति सामागम्यते । आ न इति । हे हर्यश्व विश्वाभिरूतिभिः रक्षाप्रकारैः सक्ष(ह)नः असमा(स्मा)नायाहि सजोषा अस्माभिः प्रतिपाद्यविषयः कोशेऽस्मिन् परिदृश्यमाने तैत्तिरीयब्राह्मणभाष्यभागे एतन्मूलभूते No. 100 कोशे प्रदर्शितानां द्वितीयाष्टकभागीयानां विषयाणां नातिविस्तृतं नातिसंगृहीत च विवरणं दृश्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन् इदं भाष्यं द्वितीयाष्टके आदितः प्रभृति चतुर्थप्रश्ने तृतीयानुवाके ५५ तमवाक्यान्तं दृश्यते ॥ No. 114 (A9, A10). तैत्तिरीयवाह्मणभाष्यं ज्ञानयज्ञाख्यम्. Taittiriya-Brāhmaṇa-Bhāșya, styled Jñāpayajña. Author-Bhattabhāskara- | Letters in a line--28. __misra. Age of Ms.-Not too modern. Substance-Paper. Condition of Ms.—Good. Size-133 x 84 inches. Correct or incorrect-Not so Character-Telugu. ___very correct. Folios-90. Complete or incomplete-InLines on a page-28. ___complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy