SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 132 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः जेट मादवसान (ना) न्तरं महाघाणामश्वानामपि प्रशस्यतरमाह । वनस्पतेरित्यदि सुबोधम् ॥ ॥ इति श्रीभट्टभास्करमिश्रविरचितं यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये तृतीयाष्टके सप्तमप्रपाठके चतुर्दशोऽनुवाकः ॥ ॥ समाप्तः प्रपाठकः ॥ · प्रतिपाद्यविषयः कोशेऽस्मिन् परिदृश्यमाने भट्टभास्करीयतैत्तिरीयब्राह्मणभाष्यभागे मूलस्थक्लिष्टशब्दानां प्रक्रियाप्रदर्शनपूर्वकं तत्रतत्रोदात्तादिस्वरप्रवृत्ति सूचनपूर्वकं च नातिविस्तृतं नातिसंगृहीतं च विवरणं दृश्यंत । एतत्प्र तिपाद्यविषयश्च एतन्मूलभूते No. 100 कोशे द्रष्टव्यः ॥ वक्तव्यविशेषः · कोशेऽस्मिन् 1945 पत्रेषु प्रथमाष्टके प्रथमप्रश्नस्य, ततः 10 - 21 पत्रेषु प्रथमाएकीयद्वितीयप्र 111 तमवाक्यप्रभृति प्रथमानुवाकान्तस्य, ततः 6 पत्रेषु प्रथमाष्टकीयतुरीयप्रश्ने अष्टमानुवाकस्य, ततः 56 + 46 – 107 पत्रेषु तृतीया के द्वितीयप्रश्नप्रभृति सप्तमप्रश्नान्तस्य च भाष्यं दृश्यते ॥ No. 113 (A 178). तैत्तिरीय ब्राह्मणभाष्यं ज्ञानयज्ञाख्यम्. Taittiriya-Brāhmana - Bhāsyam, styled Jñānayajña. Author—Bhattabhāskara misra. Substance—Paper. Size—133 × 8 inches. Character—Telugu. Folios— 32. Lines ou a page-24. Shree Sudharmaswami Gyanbhandar-Umara, Surat Letters in a line-25. Age of Ms.—Not too modern. Condition of Ms. - Good. Correct or incorrect-Corrected here and there. Complete or incomplete-Incomplete. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy