SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणं] GOVERNMENT ORIENTAL LIBRARY, MYSORE वक्तव्यविशेषः कोशेऽस्मिन् 1–116 + 12 पत्रेषु प्रथमाष्टकस्य, सकाठकप्रश्नस्य तृतीयाष्टकस्य च भाष्यं दृश्यत । ततः 12 – 28 पत्रेषु द्वितीयाष्टके आदितः प्रभृति चतुर्थ तृतीयानुवाके 121 तमवाक्यपर्यन्तं लिखितं दृश्यते । ततश्च 3 पत्रेषु तैत्तिरीयसंहितापञ्चमकाण्डे समग्रप्रायपञ्चमानुवाकान्तस्य भाष्यं दृश्यते। No. 110 कोशे आदौ दृश्यमानंवन्दे वेदामरतरुं ' ' वन्दे निश्रेयसोपाय' इत्यादिकं पद्यद्वयमत्र कोशे न दृश्यते ॥ 6 No. 112 (710). तैत्तिरीय ब्राह्मणभाष्यं ज्ञानयज्ञाख्यम्. Taittiriya-Brāhmana- Bhāsyam, styled Jñānayajña. Author—Bhattabhāskara misra. Substance-Palm-leaf. Size - 151 x 1 is inches. Character—Telugu. Folios - 157. Lines on a page-6. उपक्रमः- No. 110 कोशवत्. उपसंहारः 131 Shree Sudharmaswami Gyanbhandar-Umara, Surat Letters in a line-60. Age of Ms.-Old. Condition of Ms.-Too bad. Correct or incorrect-Not so very correct.. Complete or incomplete—Incomplete. आहवनीये जुहोति - इदम् नु श्रेय इति जगत्या त्रिष्टुभा । इदमु इदमेव नः अस्माकं श्रेयः प्रशस्यतरं अ [न्ये] भ्यो गृहेभ्यः अवसानं यागगृहं ताः स्मः । छान्दसे लुङि ' मन्त्रे घस' इति चलेर्लुक् । यदिदं गोजित गवां जेतृ लाभहेतुः धनजित् प्रधानानां वस्त्राणां 9* D.C.M. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy