SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणं] GOVERNMENT ORIENTAL LIBRARY, MYSORE 117 उपक्रमः हरिः ओम् ॥ ब्रह्म संधत्तं तन्मे जिन्वतम् । क्षत्त्र५ संधत्तं तन्मे जिन्वतम् । इष५ संधत्तं तां मै जिन्वतम् । ऊर्ज संधत्तं तां में जिन्वतम् । यि संधत्तं तां में जिन्वतम् । पुष्टि ५ संधत्तं तां में जिन्वतम् । प्रजा संधत्तं तां में जिन्वतम् । पशूनत्सं (थ्स) धत्तं तान्मै जिन्वतम् । स्तुतोऽसि जनधाः । देवास्त्वा शुक्रपाः प्रण यन्तु ॥ उपसंहारःविश्वमेनाननुप्रजायते । ब्रह्मणस्सायुज्य ५. सलो कतो यन्ति। एतासामेव देवताना सायुज्यम् । सार्टिता समानलोकतां यन्ति । य एतदुपयन्ति । ये चैनत्पाहुः । येभ्यश्चैनत्माहुः । ओम् ॥ प्रतिपाद्यविषयः तैत्तिरीयब्राह्मणेऽस्मिन् त्रीण्यष्टकानि परिदृश्यन्ते । तत्र प्रथमेऽष्टके अष्टौ प्रश्नास्सन्ति ॥ तत्र च प्रथमे अग्नयाधेयब्राह्मणप्रश्ने-शुक्रामथिग्रहप्रशंसनं आधानकालनिर्णय इत्यादिकं परिदृश्यते ॥ द्वितीये गवामयनब्राह्मणप्रश्ने-आधानमन्त्राः नवाहः गवामयनमि - त्यादयोऽभिधीयन्ते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy