SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 116 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः अग्नेस्सहस्रसाख्यं (व्यं) तु परं सारस्वतं त्रये (वयम् ) । दार्षद्वतं ततः प्रोक्तं तुरायणमतः परम् ॥ एकैको यजमानोऽत्र स्यादिष्ट्या(ष्टय यनयोस्तयोः । सर्पसत्रं ततः प्रोक्तं ततस्त्रयब्दं प्रकीर्तितम् ॥ द्वे सहस्रसमे पूर्व तयोरुक्तं प्रजापतेः । ततो विश्वसृजामुक्तमुक्तान्यष्टादश त्विह ॥ ॥ इति पञ्चविंशाध्यायेऽष्टादशः खण्डः ॥ वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् । पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये सामवेदार्थप्रकाशे ताण्ड्यब्राह्मणे ___ पश्चविंशोऽध्यायः संपूर्णः॥ प्रतिपाद्यविषयः श्रीमत्सायणार्यप्रणीतेऽस्मिन् ताण्ड्यब्राह्मणभाष्ये ललितयैव शैल्या मूलार्थस्साधु प्रकाश्यते। प्रतिपाद्यविषयश्च एतन्मूलभूते No. 94 कोशे द्रष्टव्यः ॥ वक्तव्यविशेषः कोशेऽस्मिन् प्रथमचतुर्थपञ्चमपञ्चिकानां भाष्यं दृश्यते. No. 100 (C864). तैत्तिरीयब्राह्मणम् . Taittiriya-Brahmanam. Substance-Paper. Age of Ms.-Old. Size-84X33 inches. Condition of Ms.—Good. Character-Devanagari. Correct or incorrect-Appears Folios-372. ___to be correct. Lines on a page-9. Complete or incompleteLetters in a line-30. ___Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy