SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 110 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः ___ पञ्चमे १० खण्डेषु-महाव्रते होतुः शिरआदिपञ्चविधपृष्ठस्तोत्रमभिधीयते ॥ षष्ठे १० खण्डेषु-सर्वयज्ञप्रकृतिभूतोऽग्निष्टोमो निरूप्यते ॥ सप्तमे १० खण्डेषु-बहिष्पवमानादीनां सामानि स्तुतिप्रकाराश्चाभिधीयन्ते ॥ अष्टमे १० खण्डेषु-अभिचारप्रयोगार्थं ब्रह्मसाम विधीयते ॥ नवमे १० खण्डेषु-तत्तन्नयूनतानिवारकप्रायश्चित्तकथनपूर्वकमतिरात्रादयो निरूप्यन्ते ॥ दशमे १२ खण्डेषु-व्यूढद्वादशाहो निरूप्यते ॥ एकादशे ११ खण्डेषु-दाशरात्रिकस्तोत्रीयसाम विधीयते ॥ द्वादशे १३ खण्डेषु-तृतीये दाशरात्रिके स्तोमा वित्रियन्ते ॥ त्रयोदशे १२ खण्डेषु-कतिचित् स्तोमविशेषा निरूप्यन्ते ॥ चतुर्दशे १२ खण्डेषु-छन्दोमस्तोमो निरूप्यते ॥ पञ्चदशे १२ खण्डेषु-अष्टाचत्वारिंशस्तोमक्लप्तिदृश्यते ॥ षोडशे १६ खण्डेषु-अग्निष्टोमविकृतयोऽभिधीयन्ते ॥ सप्तदशे१४ खण्डेषु-व्रात्ययज्ञादिकमभिधीयते ॥ अष्टादशे ११ खण्डेषु-उपहव्यऋतपयशुनासीर्यवैश्यस्तोमतीवसुतवाजपेयराजसूया विधीयन्ते ॥ एकोनविंशे १९ खण्डेषु-ऋतुद्वन्द्वविधानं दृश्यते ॥ विशे १६ खण्डेषु-अहीनादिक्लप्तिदृश्यते ॥ एकविंशे १५ खण्डेषु-गर्गत्रिरात्रशेषचतूरात्रपञ्चरात्राण्यभिधी यन्ते ॥ द्वाविंशे १८ खण्डेषु-षड्रात्रप्रभृत्येकादशरात्रपर्यन्ताः सत्रभेदा निरूप्यन्ते ॥ त्रयोविंशे २८ खण्डेषु-द्वादशरात्रप्रभृतिद्वात्रिंशद्रात्रपर्यन्ताः सत्रभेदा अभिधीयन्ते ॥ चतुर्विशे २० खण्डेषु त्रयस्त्रिंशद्रात्रप्रभृतिसंवत्सरपर्यन्ताः सत्रभेदा निरूप्यन्ते॥ पञ्चविंशे १८ खण्डेषु -आदित्यपृष्ठानयनादिसहस्रसंवत्सरपर्यन्ताः सत्रभेदाः प्रपञ्जयन्ते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy