SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ब्राह्मणं] GOVERNMENT ORIENTAL LIBRARY, MYSORE 109 Correct or incorrect- Appears to be correct. Lines on a page-7. Letters in a line-76. Age of Ms. - Ancient. Condition of Ms.--Good. Complete or Complete. incomplete उपक्रमः-- हरि ओम् ॥ महन्मेऽवोचो भर्गो मेऽवोचो यशो मेऽवोचः स्तोमं मेऽवोचो भुक्ति मेऽवोचः सर्व मेऽवोचस्तन्माऽवतु तन्माविशतु तेन भहु (भुक्षु) पीय देवो देवमेतु सोमः सोममेत्वृतस्य पथा विहाय दौष्कृत्यं बद्वानामाऽसि सृतिस्सोमसरणी सोमं गमेयं पितरो भूः पितरो भूः पितरो भूर्तृमणा ऊर्ध्वभरसं वोलभरा दृशेयं मृदा शिथिरा देवानां तीर्थ वेदिरासि मा मा हि सीर्विष्णोशिशरोऽसि यशोदा(धा) यशोमयि धेहीष ऊर्ज आयुषे वर्चसे च ॥ उपसंहारः तदेष श्लोको विश्वसृजः प्रथमे सत्रमासत सहस्रसमं प्रस्तुतेन यन्तस्ततो (स्ते) ह जज्ञे भुवनस्य गोपा हिरण्मयः शकुनो ब्रह्मनामेति ब्रह्मणः सलोकतां साटितां सायुज्यं गच्छन्ति य एतदुपयन्ति तदेतद्विश्वसृजां सहस्रसंवत्सरमेतेन वै विश्वस्जः सर्वामृद्धी (द्धि) मार्भुवन् सर्वामृद्धी (द्धि) मृध्रुवन्ति य एतदुपयन्ति ॥ प्रतिपाद्यविषयः ब्राह्मणेऽस्मिन् पञ्चविंशतिरध्यायास्सन्ति तत्र प्रथमे १० खण्डेषु-यज्ञे उद्गातृभिर्गेयानि स्तोत्रस्तोमभागरूपाणि यजूंष्यभिधीयन्ते ॥ द्वितीये १७ खण्डेषु-दशरात्रस्तोमगतोद्यत्यादिविष्णुतयो विवियन्ते ॥ तृतीये १३ खण्डेषु-त्रिणवादिस्तोमगतप्रतिष्ठितादिविष्णुतयोऽभिधीयन्ते ॥ चतुर्थे १० खण्डेषु-गवामयनसत्रसंवन्धीनि षटयधिकत्रिशतविषुवस्तुत्याहानि प्रोच्यन्ते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy