SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ 'ब्राह्मणं] वक्तव्यविशेषः GOVERNMENT ORIENTAL LIBRARY, MYSORE ताण्डिनाम्ना महर्षिणा प्रचारितत्वादिदं ताण्ड्यब्राह्मणमित्यभिधीयते । इदमेव च पञ्चविंशत्यध्यायघटितत्वात् पञ्चविंशतिब्राह्मणमिति अतिबृहत्त्वात् आदौ महत्पदश्रवणाच्च प्रौढब्राह्मणं महाब्राह्मणमिति च व्यपदिश्यते । कौथुमिप्रभृतिसर्वशाखीयमन्त्राणां प्रायशोऽत्र दर्शनात् सर्वसामशाखिनामुपयोगाच्च सामशाखीयेष्वष्टसु ब्राह्मणेष्विदमादिमं परिगण्यते । अत एव श्रीमत्सायणायैः ' अष्टौ हि ब्राह्मणग्रन्थाः प्रौढं ब्राह्मणमादिमम् इत्यभाषि । कोशेऽस्मिन्निदं ब्राह्मणं समयं दृश्यते ॥ Substance-Palm-leaf. Size - 16 × 12 inches. Character —— Grantha. उपक्रम : Folios—119. Lines on a page-9. Letters in a line - 57. Age of Ms. - Ancient. उपसंहारः No. 95 (1670 / 1). ताण्ड्य ब्राह्मणम्. Tāndya-Brāhmanam. No. 94 कोशवत् . No. 94. कोशवत्. प्रतिपाद्यविषयः No. 94 कोशवत् . वक्तव्यविशेष: 111 No. 94 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat Condition of Ms.-Almost good; here and there letters are missing owing to wormeating. Correct or incorrect-Appears to be correct. Complete or incompleteComplete. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy