SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ATEU] GOVERNMENT ORIENTAL LIBRARY, MYSORE 101 Folios--58. letters are missing here Lines on a page-6. and there on account of moth eating. Letters in a line-5. Correct or incorrect-Not so Age of Ms.-Old. ___very incorrect. Condition of Ms. First seven Complete or incomplete-In. pages are worm-eaten;' complete. उपक्रमः No. 86 कोशवत्. उपसंहारः पूर्वमयज्ञसंयुक्तः कल्पो विजयिनो राज्ञोऽभिहितः । इदानीं पुत्रकामानामपि सर्वेषां विधत्ते-'पुत्रकामा हाप्याख्यापयेरन् लभन्ते ह पुत्रान्' इति । ये पुत्रकामास्सन्ति . . . . . प्रसिद्धमेत दुपाख्यानं अप्याख्यापयेरन् ब्राह्मणमुखाच्छृणुयुरित्यर्थः । ते पुत्रान् लभन्ते ॥ प्रतिपाद्यविषयः एतद्भाष्यमूलभूते No. 76 कोशे सूचिता ऐतरेयव्राह्मणीयसप्तमपश्चिकाभागगता विषया एवैतत्कोशदृश्यमाने भाष्ये मूलार्थनिरूपणपूर्वकं स्फुटीक्रियन्ते ॥ वक्तव्यविशेषः कोशेऽस्मिन् समूलानुवाद सायणीयैतरेयवाह्मणभाष्यं सप्तमपश्चि. कायामादितः प्रभृति समग्रप्रायत्रयस्त्रिंशाध्यायान्तमुपलभ्यते ॥ No. 88 (B6). ऐतरेयब्राह्मणभाष्यं वेदार्थप्रकाशाख्यम् . Aitareya-Brāhmaṇa-Bhāșyam, styled Vedārthaprakāša. Author-Sayaņa. Size 7.1 x 61 inches. Substance-Paper. | Character-Telugu. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy